Random Post

Limonia acidissima

कपित्थ
मङ्गल्यो ,नीलमल्लिका ,
ग्राहिफल,श्चिरपाकी ,ग्रन्थिफलः,
गन्धफल,कपीष्टो ,वृत्तफलः ,
दन्तशठः, कठिनफलः 

വിളങ്കായ്,
Tamil: Vilampazam
Elephant apple,Wood apple

Limonia acidissima     
Rutaceae 

A nutritional native fruit liked by ELEPHANTS, MONKEYS, HUMAN'S rich in 
Riboflavin (B2),Manganese, Zinc etc.. 

आमं कपित्थाम्लोष्णां कफघ्नं ग्राहि वातलम् |
दोषत्रयहरं पक्वं मधुराम्लरसं गुरु ||

आमं कण्ठरुजं कपित्थमधिकं जिह्वाजडत्वावहं तद्दोषत्रयवर्धनं विषहरं सङ्ग्राहकं रोचकम् |

पक्वं श्वासवमिश्रमक्लमहरं हिक्काऽपनोदक्षमं सर्वं ग्राहि रुचिप्रदं च कथितं सेव्यं ततः सर्वदा || 
                                       (राजनिघण्टु)

Post a Comment

0 Comments