Random Post

BALA ( Sida cordifolia )

BALA ( Sida cordifolia )

 " बला साङ्ग्राहिक बल्य वातहराणां "
                             (चरकसंहिता ,अग्र्य  औषध )

बलाकषायकल्काभ्यां तैलं क्षीरसमं पचेत्
सहस्रं  शतवारं वा वातासृग्वातरोगनुत्||
(Processing  decoction of Bala  in oil, with Bala kalka and Milk for  100 or 1000 times)

रसायनमिदं श्रेष्ठमिन्द्रियाणां प्रसादनम्|
जीवनं बृंहणं स्वर्यं शुक्रासृग्दोषनाशनम्||
इति सहस्रपाकं शतपाकं वा बलातैलम्| (चरकसंहिता)

बलाचतुष्टयं शीतं मधुरं बलकान्तिकृत् |
स्निग्धं ग्राहि समीरास्रपित्तास्रक्षतनाशनम् ||(भावप्रकाश)

Post a Comment

0 Comments