Random Post

अश्वगन्धादि लेहं/अजाश्वगन्धादिलेहं


अश्वगन्धादि लेहं/अजाश्वगन्धादिलेहं
(अनुभूतं)
तुलार्धमश्वगन्धाया छागमांसतुलांतथा
चतुर्द्रोणेजलेपक्त्वाचतुर्थां३ा।व३ोषिते
पूतेसिता३ातपलंसमयगालोठ्यपाचयेत्
दार्वीलेपन्तुसञ्चूर्ण्यचूर्णानेतान्विनिक्षि
पेत्
आत्मगुप्तफलात्प्रस्थम् मधुयष्ट्यास्त
दर्धकम्
सालाममिश्र्या द्विपलं तुगाक्षीर्याश्चतुष्
पलं
शीतेद्विकुडबंक्षाैद्रात्धृताच्चकुडबंक्षिपे
त्
त्रिजातजातिकाको३ालवंगात्कार्षिका
न् अपि
एतत्सिद्धंसमभ्यस्तंजराव्याधिविना३ानं
क्षतक्षयह रंवृष्यंबल्यं पुंसवनञ्चतत्
कृ३ाानांपुष्टिजननं आर्यवैद्यविनिर्मितं॥

Excellent in consumption
which weakens the body
day by day. Nourishes the
body, and develops strength
and vitality quickly. This is
good for those weak from
excessive sex or emission.
Dose: 25 to 50 grams.
.मात्रानुसार सेवन करने से दहपुष्टि
मिलती है । यह रसायन सूतिका को
उत्तम है ।

Post a Comment

0 Comments