Random Post

Agastya leaf

A Plant introduced by great Guru Agastya 
The father of Siddha Medicine...
On this Auspicious birthday and 
World Sidha day ...

अगस्त्य 
 मुनिपुष्पो, मुनिद्रुमः  ,अगस्तकः,मुनिवृक्षो
 कुम्भयोनिरगस्त्यो मधुशिग्रुकः 

Agastya leaf...Anthelmintic, itching ,Vishaghna 
अगस्तिपत्रं कटुकं सतिक्तं गुरु कृमिघ्नं विशदं कफघ्नम् |
कण्डूहरं शोणितपित्तहारि स्यात् सूक्ष्ममुष्णं मधुरं विषघ्नम् 
Agastya Pushpa  ..
especially for night blindness 
तत्पुष्पं नातिशीतोष्णं कटुपाकं सतिक्तकम् |
कषायं वातलं पित्तकफनक्तान्ध्यनाशनम् || (Kaidevanighantu)

By Dr.Ajayan Sir

Post a Comment

0 Comments