Random Post

तेङ्ङिन्पूक्कुलादि धृतम्

तेङ्ङिन्पूक्कुलादि धृतम्
( स यो )
कुहळीकेसराम्रात
वृषपारन्त्युदुंबरम् ।
वरीछिन्नरुहायष्टी
प्रत्येकं कुडबांशकम् ॥
जलद्रोणे पचेत्सम्यक्
पादांशमवशेषितम् ।
सर्पि: प्रस्थं समक्षीरं
योजयेत् मतिमान् भिषक् ॥
क्षीरिवृक्षाक्कुर द्राक्षा
वेधीचन्दन शैलजम् ।
मधुयष्टीन्द्रमदजं
माषैला मुद्गचित्रकम् ॥
एतत् विपचितं सर्पि :
रक्तस्रुतिविनाशनम् ।
☆☆☆☆☆☆☆☆☆☆
ഗുണപാഠം
നാല്പാമരതളിർ
അത്തിയിത്ത്യരയാൽപേരാൽ
എന്നീനാലുമരത്തിലും
ഉണ്ടാംതളിർചവർത്തുള്ള
തണുപ്പാകയുമുണ്ടതു
ഒക്കെപ്പിത്താതിസാരങ്ങൾ -
ക്കുത്തമം സ്തംഭനം കില
न्यग्रोधोदुंबराश्वत्थ
प्लक्षाणां पल्लवा स्मृता : ।
कषायास्तंभनाश्शीता
हिता : पित्तातिसारिणाम् ॥

Post a Comment

0 Comments