Random Post

दशस्वरस घृतम् / മുരിങ്ങപ്പൂവ്



दशस्वरस घृतम्
( स यो )
शतवरी च मण्डूकी
काकमाची निशार्द्रका ।
त्रिपादी इक्षु शक्राह्वा
कुश्माण्डक विदारिका ॥
स्वरसे साधितं सर्पि:
प्रस्थं क्षीरसमन्वितम् ।
कल्याणकाज्यकल्कैश्च
कामिलाक्षयपाण्डुनुत् ॥
☆☆☆☆☆☆☆☆☆☆
ഗുണപാഠം
മുരിങ്ങപ്പൂവ്
മുരിങ്ങപ്പൂകൃമിശ്ലേഷ്‌മ
ഹരം നേത്രത്തിനുത്തമം
पुष्पं मुरिङ्ग्या : श्लेष्मघ्नं
चक्षुष्यं कृमिपित्तहृत् ।
शिग्रुजं कुसुमं स्वादु
कफपित्तहरं गुरु ।
स कषायं तथा ग्राही
चक्षुष्यं कृमिनाशनम् ॥

Post a Comment

0 Comments