Random Post

लिकुच तैलं

लिकुच तैलं
( चि मञ्ज वा शो चि )
जानुप्रदेशजनितानिलनाशनाय
तैलं निशामिशिसुरद्रुम देवधू पै : I
सिद्धं रसे लिकुचजन्मनि शस्तमेतत्
शोफोग्रतोदसहिते रुधिरस्रुतौ च ॥
☆☆☆☆☆☆☆☆☆☆
ഗുണപാഠം
ഇഞ്ചിക്കുരുന്ന്
ഇഞ്ചിക്കുരുന്നു കഫജിൽ
രസം കച്ചുചവർത്തതു
വയറ്റിലെ വികാരത്തെ
കളയും ഗുരുവാതജിത് .
आर्द्रं पाचनदीपनं रुचिकरं
रुच्यं कटूष्णं वरं
स्वर्यं मेदहरं कफामयहरं
शोफावहं शूलजित् ।
जिह्वा कण्ठविशोधनं सलवणं
पथ्यं सदा भोजने
निंबूतोय विमिश्रितं रुचिकरं
सन्दीपनं सारणम् ॥
वर्ज्यं
कुष्ठे पाण्ड्वामये कृच्छ्रे
रक्तपित्ते व्रणेज्वरे ।
दाहे निदाघे शरदि
नैव पूजितमार्द्रकम् ॥

Post a Comment

0 Comments