Random Post

तण्डुलीय - Amaranthus spinosus

तण्डुलीय - Amaranthus spinosus

“तण्डुलीयो मेघनादः काण्डेरस्तण्डुलेरकः भण्डीरस्तण्डुलीवीजो विषघ्नश्चाल्पमारिषः 
तण्डुलीयो लघुः शीतो रूक्षः पित्तकफास्रजित्
 सृष्टमूत्रमलो रुच्यो दीपनो विषहारकः"
( भा प्र )

"तण्डुलीयस्तु भण्डीरस्तण्डुली तण्डुलीयकः
ग्रन्थिली बहुवीर्यश्च मेघनादो घनस्वनः 
सुशाकः पथ्यशाकश्च स्फूर्जथुः स्वनिताह्वयः 
वीरस्तण्डुलनामा च पर्यायाश्च चतुर्दश 
तण्डुलीयस्तु शिशिरो मधुरो विषनाशनः 
रुचिकृद्दीपनः पथ्यः पित्तदाहभ्रमापहः"
( रा नि )

"शाकाख्यं पत्रपुष्पादि तण्डुलीयोऽल्पमारिषः। विशल्याग्निशिखानन्ता फलिनी शक्रपुष्पिका॥"

तण्डुलीय,अल्पमारिष ।

गुणाः । 
शिशिरत्वम् । मधुरत्वम् ।
 विष- पित्तदाहभ्रमनाशित्वम् । 
 रुचिकारित्वम् । दीप- नत्वम् । पथ्यत्वञ्च । 

तद्दलगुणाः । 
हिमत्वम् ।
 अर्शःपित्तरक्तविषकासविनाशित्वम् ।
 ग्राहक- त्वम् । मधुरत्वम् । 
 विपाके दाहशोषशमनत्वम् ।
  रुचिदातृत्वञ्च । 

Amaranthus spinosus
Family – Amaranthaceae

 Prickly Amaranth,  
 Thorny amaranth 

Malayalam :മുള്ളൻ ചീര ( Mullan cheera )

Hindi: कांटा चौलाई Kanta chaulai 
Tamil: முள்ளுக்கீரை mullukkeerai
Kannada: ಮುಳ್ಳುಹಱುವೆ Mullu haruve
Telugu: ముళ్లతోటకూర mullatotakura
Marathi: कांटेभाजी kante bhaji

 रसादि गुणा :
Rasa : Madhura,Kashaya .
Guna : Laghu ,saram(सरम् )
Veerya : Sheeta
Vipaka : Madhura
Effect on Tridoshas :-
Balances pitta and kapha dosha
Ruchya 
Deepana 

Uses :-
 causes expulsion of urine and feces
 cures blood diseases
 Relieves intoxication
bleeding diseases
 burning sensation
 Giddiness

Thorny amaranth (Amaranthus spinosus) is a highly nutritious underutilized vegetable.

It is used in the treatment of excess menstrual bleeding, blood related diseases, general debility, piles, blisters, burning sensation, snake bite , mutraghata (dysuria), asthma, alcohol intoxication, post surgery, vaginal white discharge etc

The plant is rich source of 
calcium, iron, Vitamin B and C.

 Important Ayurvedic Ghritam
 containing Amaranthus spinosus :-
 Ashoka Ghritam.

Post a Comment

0 Comments