Random Post

International Flower Day

International Flower Day 
 
Amazing engineering of size ,shape ,color ,smell ,taste and overall beauty ...Flowers 

पुष्पम्....
one which blossom
Begin to flourish and develop...

पुष्प् विकाशे-अच
पुष्प्यति विकसति यः 
तरुलतादीनां प्रसवः। 

Synonyms: प्रसूनम् , कुसुमम् , सुमनसः , प्रसवः , सुमनः 

पुष्पञ्च पत्रंच फलं तथैव यथोत्तरं ते लघवः प्रदिष्टाः
 तेषां तुपुष्पं कफपित्तहन्तृ (Susruthacharya)
Flowers generally Kaphapithahara..

Flowers mentioned for Pooja..
मालती मल्लिका जाती यूथिकामाधवीलता। 
पाटला करवीरञ्च जवा तर्कारिका तथा। 
कुब्जकं तगरश्चैव कर्णिकारोऽथ रोचनः। 
चम्पका-म्रातकौ बाणवर्वरौ मल्लिका तथा। 
अशोका लोध्र-तिलकावटरूषशिरीषके। 
शमीपुष्पञ्च द्रोणञ्च पद्मो-त्पलवकारुणाः। 
श्वेतारुणे त्रिसन्ध्ये च पलाशःखदिरस्तथा।
 वनमालाऽथ सेवन्ती कुमुदोऽथ कदम्बकः। 
चक्रं कोकणदञ्चैव भण्डिलो गिरिकर्णिका। नाग-केशरपुन्नागौ केतक्यञ्जलिका तथा। 
दोहदा र्वाजपूरश्चनमेरुः शालमेव च।
 त्रपुषी चण्डसिन्धुश्च झिण्टीपञ्चविधा तथा। एवमाद्युक्तकुसुमैः पूजयेत् वरदां शिवाम् ”

By Dr.Ajayan Sir

Post a Comment

0 Comments