Random Post

पर्पट: - Oldenlandia corymbosa

पर्पट: - Oldenlandia corymbosa

 "पर्पटो वरतिक्तश्च स्मृतः पर्पटकश्च सः
कथितः पांशुपर्यायस्तथा कवचनामकः 
पर्पटो हन्ति पित्तास्रभ्रमतृष्णाकफज्वरान्
संग्राही शीतलस्तिक्तो दाहनुद्वातलो लघुः "
( भा प्र )

"पर्पटश्चरको रेणुस्तृष्णारिः खरको रजः 
शीतः शीतप्रियः पांशुः कल्पाङ्गी वर्मकण्टकः 
कृशशाखः पर्पटकः सुतिक्तो रक्तपुष्पकः 
पित्तारिः कटुपत्रश्च कवचोऽष्टादशाभिधः 
पर्पटः शीतलस्तिक्तः पित्तश्लेष्मज्वरापहः
रक्तदाहारुचिग्लानि मदविभ्रमनाशनः "
( रा नि )

 पर्पटः ,पर्पटकः ,खरक: ,रजः 
तिक्तः, रेणुः तृष्णारिः ,शीतप्रियः ,
पांशुः रक्त- पुष्पकः पित्तारिः कटुपत्रः 

गुणाः :- 
शीतलत्वम् । तिक्तत्वम् । 
लघुत्वम् । रूक्षत्वम् ।

Oldenlandia corymbosa
family Rubiaceae.

flat-top mille graines
wild chayroot .

Malayalam: പര്‍പ്പടകം parppatakam, പർപ്പടകപ്പുല്ല് parppatakappullu

Hindi: , पित्तपापड़ा pitpapra 
Kannada: ಪರ್ಪಟ ಹುಲ್ಲು parpata hullu 
Tamil: பர்ப்படாகம் parppatakam 
Telugu: వెన్నెల వేము vernnela-vemu
Marathi: पित्तपापडा pitpapda
Konkani: पोरिपट poripat 

Part used- whole plant

Medicinal Properties:
Rasa – Tikta 
Guna – Laghu
Veerya – Sheeta
Vipaka-Katu
Effect on Tridosha – Balances Kapha and Pitta Dosha.

Sanskrit synonyms :-
Sutiktaka, 
Varatikata 
Sookshma Patra 
Pittaha
Sheetavallabha

It is indicated in:
 Burning sensation
fever of Kapha origin
 fever of Pitta origin
excessive thirst
 anorexia, lack of interest in food
vomiting
bleeding disorders like nasal bleeding, Ulcerative colitis and menorrhagia
 intoxication
 dizziness
 tiredness

Parpataka is an effective Ayurvedic herb used in fever, high Pitta conditions such as fever, gastritis, diarrhoea, excessive thirst etc.

Ayurveda medicines with Parpata as ingredient:-
Shadanga paneeyam
Parpatakarishtam 
Chinnodbhavadi Kashayam  
Pachanamrita Kashayam 
Panchatiktaristam etc.

Post a Comment

0 Comments