Random Post

ह्रीबेरम् - Plectranthus vettiveroides

ह्रीबेरम् - Plectranthus vettiveroides
 
बालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च
बालकं शीतलं रूक्षं लघु दीपनपाचनम्
हृल्लासारुचिवीसर्पहृद्रो गामातिसारजित्

 “ह्रीवेरं छर्द्दिहृल्लासतृष्णातीसारनाशनम् । ” 
( राजवल्लभ )
 
बालं ,ह्रीबेरम् ,बर्हिष्ठ : , 
उदीच्यं ,अम्बु ,बालकं ।

Plectranthus vettiveroides
Family - Lamiaceae

Coleus Vettiveroides

Malayalam : ഇരുവേലി Iruvelli

Hindi : वलक 
Kannada : ಹ್ರೀವೇರ Hreevera
Tamil : இருவேலி Iruveli
Telugu : వెట్టివేరు vettiveru 

रसादि गुणा:
Rasa - Tikta
Guna – Laghu, Ruksha
Veerya – Sheeta
Vipaka - Katu
Karma – Kaphapitta shamana

गुणा: :-
हृल्लासजित्
अरुचिहरं
वीसर्प शमनं
हृद्रोगहरं
आमहरत्वम् 
अतिसारजित्

Useful in
 jwara, kasa, swasa, 
Carminative
Urinary problems

Formulations :-
Shadanga Paneeyam
Drakshadi kashayam
Chandanasavam
Nasika churnam
Pancha gandha churnam
Kachuradi churnam etc

Post a Comment

0 Comments