Random Post

गुञ्जा - Abrus precatorius


गुञ्जा - Abrus precatorius

श्वेतरक्तप्रभेदेन ज्ञेयं गुञ्जाद्वयं बुधैः ।
गुञ्जाद्वयन्तु केश्यं स्यात्
वातपित्तज्वरापहम् ॥
मुखशोषश्रमश्वासतृष्णामदविनाशनम् । 
नेत्रामयहरं वृष्यं बल्यं कण्डूव्रणं हरेत् ॥ 
कृमीन्द्रलुप्तकुष्ठानि रक्ता च धवलापि च ।
( भा प्र )

गुजाऽनुष्णा रसे तिक्ता कषाया कफपित्तहा 
चक्षुष्या शुक्रला केश्या त्वच्या रुच्या बलप्रदा 
इन्द्रलुप्सहरा तीव्रा सविषा मदमोहकृत् 
हन्ति रक्षोग्रहविषकण्डूकुष्ठव्रणकमीन ।
(कैयदेवनिघण्टु)

काकचिञ्चा,गुञ्जा,कृष्णला

Abrus precatorius
family Fabaceae

Coral Bead
Indian liquorice
jequirity bean 
rosary pea

Malayalam: കുന്നി kunni

Hindi: गुंज , रत्ती 
Kannada: ಗುಲಗಂಜಿ Gulaganji
Tamil: குன்றி kunri
Telugu: గురువింద gurivinda
Konkani: गुंजी gunji 

Part used- Root, leaf, seed

रसादि गुणा :
रस: तिक्त , कषाय
गुणा:लघु , रूक्ष , तीक्ष्णा
वीर्य: ऊष्ण 
विपाक : कटु
  
 Classical categorisation:-
Sushruta – Moola Visha 
Kaiyadeva Nighantu – Oshadhi Varga
Dhanvantari Nighantu – Karaveeradi Varga
Bhavaprakasha – Guduchyadi Varga, Upavisha
Rajanighantu – Guduchyadi Varga

Both red and white varieties of Gunja are attributed with below qualities: 

Kesyam
Vatapittahara
Jwarahara
Mughasosha
Bhrama
Swasa
Trishna
मद विनाशनं
Netramayaharan
Vrishyam
कण्डूव्रणं हरं
कृमी
इन्द्रलुप्त हरा
कुष्ठ
त्वच्या
रुच्या
बलप्रदा
मदमोहकृत्

Gunja – Abrus precatorius is a poisonous herb used in Ayurvedic medicines after detoxifying process.

Post a Comment

0 Comments