Random Post

प्रियङ्गुः - Callicarpa macrophylla

प्रियङ्गुः - Callicarpa macrophylla  

प्रियङ्गुः फलिनी कान्ता 
लता च महिलाऽह्वया 
गुन्द्रा गन्धफला श्यामा विष्वक्सेनाङ्गनप्रिया
प्रियङ्गुः शीतला तिक्ता तुवराऽनिलपित्तहृत् 
रक्तातिसारदौर्गन्ध्यस्वेददाहज्वरापहा 
गुल्मतृविषमोहघ्नी तद्वद् गन्धप्रियङ्गुका 
तल्फलं मधुरं रूक्षं कषायं शीतलं गुरु 
विबन्धाध्मानबलकृत्संग्राहि कफपित्तजित् ।
( भा.प्र )

प्रियङ्गुः शीतला तिक्ता मोहदाहविनाशिनी |
ज्वरवान्तिहरा रक्तमुद्रिक्तं च प्रसादयेत् || 
 ( ध. नि.)

प्रियङ्गुः शीतला तिक्ता दाहपित्तास्रदोषजित् 
वान्तिभ्रान्तिज्वरहरा वक्त्रजाड्यविनाशनी।
 ( रा.नि.)

 प्रियङ्गुः, महिला , प्रियवल्ली , फलिनी ,
 गोवन्दनी ,श्यामागुन्द्रा ,गन्धफला ,
 श्यामा ,विष्वक्सेना ,अंङ्गनप्रिया ।

Callicarpa macrophylla  
Family: Verbenaceae 

Large-Leaf Beauty Berry 
Beauty Berry

Malayalam : ഞാഴൽ nhazhal 

Hindi: प्रियंगू 
Kannada- ಪ್ರಿಯಾಂಗು Priyangu
Tamil - பிரியங்கு priyanku
Telugu- ప్రియంగు Priyangu

Part used- Flower, Bark, Root

Medicinal properties:-
Rasa – Tikta , Kashaya , Madhura 
Guna – Laghu , Ruksha 
Veerya – Sheeta 
Vipaka – Katu 
Karma – Tridosha shamana 

Uses as per Ayurveda:
Bhagnasandhana Krut 
Brumhani 

Indicated in :–
Daurgandhya 
Sweda 
Daha 
Jwara 
Gulma 
Trushna 
Visha 
Moha 
Vanti 
Bhranti 

Fruit:
Madhura 
Rooksha 
Kashaya 
Sheetala 
Guru
Vibandhakrut 
Adhmanakrut
Balakrut 
Sangrahi
Kaphapittajit 

Ayurveda medicines containing Priyangu :-
Devadarvarishtam
Ushirasavam
Pippalyasavam etc.

Priyangu – Callicarpa macrophylla is an Ayurveda coolant herb used for the treatment of headache, diarrhea mixed with blood (Ulcerative colitis), general debility, fever, pain in the joints, skin diseases etc.

Post a Comment

0 Comments