Random Post

ज्योतिष्मती - Celastrus paniculatus Willd

ज्योतिष्मती - Celastrus paniculatus Willd

ज्योतिष्मती स्यात्कटभी ज्योतिष्का कङ्गुनीति च
पारावतपदी पिण्या लता प्रोक्ता ककुन्दनी 
ज्योतिष्मती कटुस्तिक्ता सरा कफसमीरजित्
अत्युष्णा वामनी तीक्ष्णा वह्निबुद्धिस्मृतिप्रदा।

ज्योतिष्मती ,पारावताङ्घ्रि,कटभी, पिण्या,ककुन्दनी।

अस्याः सूक्ष्माया गुणाः ;-
अतितिक्तत्वम् । किञ्चित्कटु- त्वम् । 
वातकफापहत्वञ्च । 

अस्याः स्थूलाया गुणाः :-
दाहप्रदत्वम् । दीपनत्वम् । 
मेधाप्रज्ञा- वृद्धिकारित्वञ्च ।
( रा नि )

तीक्ष्ण- त्वम् । व्रणविस्फोटनाशित्वञ्च । 
(राज- वल्लभः )

Celastrus paniculatus Willd. 
Family : Celastraceae

Black oil plant.
Climbing Staff Tree
Intellect Tree

 ചെറുപുന്ന
കിളിതീനിപ്പഞ്ഞി
ജ്യോതിഷ്മതി

Hindi: मालकंगनी 
Kannada: ಭವಮ್ಗ bhavamga
Tamil: குவரிகுண்டல் kuvarikuntal, 
Telugu: కాసరతీగె kasaratige
Konkani: माळकांगोणी malkangoni 

Useful part : Root, Leaves, Seeds

रसपञ्चकं 
Rasa : Katu, Tikta
Guna : Snigdha, Sara, Teekshna
Virya : Ushna
Vipaka : Katu
Prabhava : Medhya

गुणा:
सरा
कफसमीरजित्
अत्युष्णा 
वामनी 
तीक्ष्णा 
वह्निप्रदा
बुद्धिप्रदा
स्मृतिप्रदा

MEDICINAL PROPERTIES 
Plant pacifies vitiated vata, kapha, mental retardation, skin diseases, itching, hemiplegia, arthritis, asthma, insomnia, amnesia, urinary retention and nephritis. Seeds widely used in intellect promoting ayurvedic combinations.

Formulations :
Moolakadyarishtam
Smriti Sagara Rasam
Jyotishmati thailam etc 

Post a Comment

0 Comments