Random Post

कार्पासी - Gossypium hirsutum

कार्पासी - Gossypium hirsutum

कार्पासी तुण्डकेशी च समुद्रान्ता च कथ्यते।
कार्पासकी लघु कोष्णा मधुरा वातनाशिनी।।
तत् पलाशं समीरघ्नं रक्तकृन्मूत्रवर्धनम्।
तत्कर्णपिडकानादपूयास्रावविनाशनम् ।।
तद्बीजं स्तन्यदं वृष्यं स्निग्धं कफकरं गुरु।
(भा प्र )

कार्पासी मधुरा शीता स्तन्या पित्तकफापहा |
तृष्णादाहश्रमभ्रान्ति मूर्छाहृद्वलकारिणी |
( रा.नि.)

कार्पासी , तुण्डकेशी , समुद्रान्ता ।

Gossypium hirsutum
Family: Malvaceae

cotton plant
Levant cotton

Malayalam: പരുത്തി Paruthi
പഞ്ഞി panji

Hindi - कापासी
Kannada - ಹಟ್ಟಿ Hatti
Telugu - ప్రత్తి చెట్టు Pratti Chettu
Tamil - பருத்தி மரம் Paruthi maram

Part used- Root, Leaf ,flower, seed 

Medicinal properties:-
Root bark –
Rasa – Kashaya
Guna – Laghu , Teekshna  
Veerya – Ushna
Vipaka- Katu
Karma- Vata-pitta hara

Seed :-
Rasa- Madhura
Guna- Snigdha
Veerya- Ushna
Vipaka - Madhura

Classical categorization:-
Charaka –
 Brimhaneeya 

Sushruta –
 Vata Samshamana 

Bhava Prakasha Nighantu – 
Purva Khanda, Mishra Prakarana, Guduchyadi Varga

Raja Nighantu – Shatahvadi Varga

पत्रगुणाः -
वायुनाशित्वम् 
रक्त- कारित्वम् 
मूत्रवर्द्धकत्वम् 

कर्णपिडका ,
कर्णनाद ,
पूयास्रावविनाशनम्

बीजगुणाः -
 स्तन्यदम्
 वृष्यत्वम् 
 स्निग्धत्वम् 
 कफकरत्वम् 
 गुरुत्वम्

Cotton plant chemical composition:
Root- Hemigosypol, Quercimetitrin(flowers)
Seed-(-) Gossypol
Essential oil- Caryophyllene, Pinene, Limonene
(Reference: Illustrated Dravyaguna Vijnana, Vol. II, by Dr JLN Shastry)
Gossypin has analgesic and anti inflammatory properties.

Cotton seeds are an excellent aprhodisiac and nerve tonic. Its root bark decoction is used in amenorrhea. 

Ayurvedic medicine with Karpasa as ingredient:
Karpasasthyadi Thailam

Post a Comment

0 Comments