Random Post

कदम्ब: - Neolamarckia cadamba

कदम्ब: - Neolamarckia cadamba

कदम्बः प्रियको नीपो वृत्तपुष्पो हलिप्रियः
कदम्बो मधुरः शीतः कषायो लवणो गुरुः
सरो विष्टम्भकृद्रूक्षः कफस्तन्यानिलप्रदः
 ( भा प्र )

कदम्बः शिशिरो ग्राही कषायो लवणो गुरुः |
निहन्ति योनिदोषास्रकृच्छदाहविषव्रणान् ||
शीतवीर्यं तत्प्रवालं कषायं दीपनं लघु |
रक्तपित्तातिसारघ्नमरोचकविनाशनम् ||
अम्लं तस्य फलं रुच्यं वीर्योष्णं श्लेष्मलं गुरु |
पक्वं वातहरं साम्लं कफपित्तप्रकोपनम् ||
( कै.नि.)

कदम्बस्तु कषायः स्याद्रसे शीतो गुणोऽपि च |
व्रणरोहणश्चापि कासदाहविषापहः ||
( ध.नि.)

कदम्बो वृत्तपुष्पश्च सुरभिर्ललनाप्रियः |
कादम्बर्यः सिन्धुपुष्पो मदाढ्यः कर्णपूरकः |
कदम्बस्तिक्तकटुकः कषायो वातनाशनः |
शीतलः कफपित्तार्तिनाशनः शुक्रवर्धनः |
( रा.नि )

कदम्ब ,नीप, प्रियक, हलिप्रिय

Neolamarckia cadamba
Family: Rubiaceae

burflower-tree

Malayalam : കടമ്പ് Kadambu

Hindi: कदम्ब Kadamb 
Kannada: ಕದಂಬ Kadamba
Tamil: கடம்பம் katampam
Telugu: కదంబకము kadambakamu

Part used- Bark and Fruit

Properties:
Rasa – Tikta ,Kashaya ,Madhura ,Lavana
Guna – Guru ,Ruksha 
Veerya – Sheeta 
Vipaka – Katu 
Prabava – Vedanasthapana 
Karma – Tridoshahara 

Kadamba- Neolamarckia cadamba, is a herb mentioned in the Ayurvedic pharmacopoeia for the treatment of wounds, conjunctivitis, mouth ulcers, diarrhea, Irritable bowel syndrome and diseases related to the urinary tract. 

Benefits, Uses:-
Shishira 
Grahi 
Guru 
Vrana Ropana
Vishtambhakrut 
Shukravardhana  

Indicated in –
Raktapitta  
Atisara 
Arochaka 
Visha 
Kasa 
Daha 

Unripe Fruit –
Amla 
Ruchya 
Ushna 
Shleshmala 
Guru 

Ripe fruit –
Balances Vata and increases Kapha and Pitta Dosha.

Formulations containing Kadamba:-
Nyagrodhadi kashayam.

*In Hindu mythology* :-
Kadam was the favourite tree of Lord Sree Krishna
 and its flowers is consider a universal favourite among the Gods. 
 In fact, the Mother Goddess Durga is said to reside in a kadamba forest—for she is lovingly called 'Kadamba Vana Vāsinī.
 (कदम्ब वनवासिनी )

Post a Comment

0 Comments