Random Post

भल्लातकं - Semicarpus anacardium

भल्लातकं - Semicarpus anacardium 

भल्लातकं त्रिषु प्रोक्तमरुष्कोरुष्करोऽग्निकः
तथैवाग्निमुखी भल्ली वीरवृक्षश्च शोफकृत् 
भल्लातकफलं पक्वं स्वादुपाकरसं लघु
कषायं पाचनं स्निग्धं तीक्ष्णोष्णं छेदि भेदनम् 
मेध्यं वह्निकरं हन्ति कफवातव्रणोदरम्
कुष्ठार्शोग्रहणीगुल्मशोफानाहज्वरकृमीन् 
तन्मज्जा मधुरा वृष्या बृंहणी वातपित्तहा
वृन्तमारुष्करं स्वादु पित्तघ्नं केश्यमग्निकृत् 
भल्लातकः कषायोष्णः शुक्रलो मधुरो लघुः
वातश्लेष्मोदरानाहकुष्ठार्शोग्रहणीगदान्
हन्ति गुल्मज्वरश्वित्रवह्निमान्द्यकृमिव्रणान् 
(भा प्र )

 अस्य गुणाः 
 कटुत्वम् ,तिक्तत्वम् ,कषायत्वम् ,
 उष्णत्वम् ,
 कृमिकफवातोदरानाहमेह- दुर्नामनाशित्वञ्च ।
 
 तत्फलगुणाः 
 कषायत्वम् , मधुरत्वम् ,
 कोष्णत्वम् । 
 कफार्त्तिश्रमश्वासानाह- विबन्धशूलजठराध्मानकृमिनाशित्वञ्च । 
 
तन्- मज्जगुणाः 
विशेषेण दाहशमनत्वम् ,
 पित्तापहत्वम् ,तर्पणत्वम् ,वातारोचकहारित्वम् , दीप्तिजनकत्वम् , पित्तनाशित्वञ्च । 
( रा नि) 

“भल्लातकफलं स्निग्धं क्रिमिदुर्नामनाशनम् ।
 दन्तस्थैर्य्यकरं ग्राहि कषायं मधुंरञ्च तत् ॥ 
 भल्लातवृन्तं मधुरं कषायं वातकोपनम् ॥ ” 
( राजवल्लभः )

अरुष्करः , भल्लातकः ,भल्लातः , रुजाकर: ,
वह्निः ,भल्लातकी ,अग्निमुखी ,वीरवृक्षः 

Semicarpus anacardium 
Family : Anacardiaceae

Malayalam: ചേർക്കുരു cherkuru
അലക്കുചേര് alakku cheru 

Dhobi nut tree
Marking nut tree
Malacca bean
Marsh nut
oriental cashew nut
varnish tree 

Hindi: भिलावन ,बिल्लार 
Kannada: ಗೇರಣ್ಣಿನ ಮರ gerannina mara 
Konkani: अंबेरी amberi, बिब्बा bibba 
Tamil: சோம்பலம் compalam
Telugu: భల్లాతము bhallatamu

Useful Parts
Nut, fruit

 रसपञ्चक:
Rasa : katu, tikta, kashaya
Guna : Laghu, tikshna, snigdha
Veerya : ushna
Vipaka : madhura
Action : Kaphavatahara

Therapeutic Indications:
Deepana
Bhedana
Krumighna 
Medhya 
  
Bhallataka fruit qualities
After ripening, 
it is
Svadupaka rasa 
Laghu 
Kashaya 
Pachana 
Snigdha 
Teekshna 
Ushna 
Chedana 
Bhedi 
Medhya 
Vahnikara
Kaphavatahara 
Vranahara 
Udarahara 
Kushta 
Arshahara 
Grahani  
Gulma  
Shopha 
Anaha 
Jwara 
Krimi

गुणा: :-
वातश्लेष्महरा
उदरहरा
आनाह,
कुष्ठ,
अर्शहरा ,
ग्रहणीगदहरा
गुल्म,ज्वर
श्वित्र
वह्निमान्द्य
कृमिव्रणहरान्

it is very hot in potency,
it is used only after purification procedures

Classical Ayurvedic Preparations:-
Varanadi kashayam
Bhallatakasava
Kankayanam gulika
Sanjivani vati
Varanadi ghritam
Bhallatakadi modaka
Amritabhallataka avaleha  
Narasimha rasayanam etc.

Post a Comment

0 Comments