Random Post

करीर - Capparis decidua - കരിമുള്ളി ,കരീരം


करीर - Capparis decidua - കരിമുള്ളി ,കരീരം


मरुभूरुहः..A plant occuring on Desert areas
Distribution Hot Arid Regions
 गूढपत्रश्च ...scale leaf , very small leaf
तीक्ष्णकण्टकः... having sharp thorns

Capparis decidua
Capparaceae 
Hindi: कैर , कैरिया , करी
Malayalam: കരിമുള്ളി ,കരീരം 

Fruit eaten as vegetable and made into pickle; unripe fruit dried or used as vegetable or pickled. Flower buds also used as vegetable,
The fruits are rich in protein and vitamin C

The oil from seeds contain nitrogen and sulphur and used in skin disease.

करीरः कटुकस्तिक्तः स्वेद्युष्णो भेदनः स्मृतः |
दुर्नामकफवातामगरशोथव्रणप्रणुत् || (भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण)

करीरो गूढपत्रश्च शाकपुष्पो मृदुफलः |
ग्रन्थिलस्तीक्ष्णसारश्च चक्रकस्तीक्ष्णकण्टकः ||
वातश्लेष्महरं रुच्यं कटूष्णं गुदकीलजित् |
करीरमाध्मानकरं रुचिकृत्स्वादुतिक्तकम् ||
करीराक्षकपीलूनि त्रीणि स्तन्यफलानि च |
स्वादुतिक्तकटूष्णानि कफवातहराणि च ||(धन्वन्तरिनिघण्टु)

करीरः कटुकस्तिक्तः स्वेद्युष्णो भेदनो जयेत् |
दुर्नामकफवातामगरशोफकृमिl
Flower's of Karira
तस्य पुष्पं तु तुवरं वातकृत् कफपित्तजित् |
Fruit 
फलं तिक्तं कषायोष्णं कटुकं रसपाकयोः ||
विकासि मधुरं रूक्षं सङ्ग्राहि कफपित्तजित् |(कैयदेवनिघण्टु)

By

Dr Ajayan Sir 

Post a Comment

0 Comments