Random Post

Citrullus colocynthis - കാട്ടു വെള്ളരി


A Purgative drug ...
इन्द्रवारुणी
 ऐन्द्री ,चित्रा , चित्रफला, गवाक्षी ,गवादिनी , 
ऐन्द्रिर्वारु, क्षुद्रफला ,वृषभाक्षी ,वृषादनी 
मृगभक्षा, विशाला ,चेन्द्रवारुणी ,चित्रदेवी 
मरुसम्भवा 

Citrullus colocynthis
കാട്ടു വെള്ളരി
Tamil : Paikummatti

A Verachana dravya for numerous disease

 ऐन्द्री तिक्ता कटुर्लघ्वी कटुपाका विरेचनी ||
उष्णवीर्या हरेत् पित्तं कफमेहव्रणकृमीन् |
श्वासकासापचीकुष्ठप्लीहानाहगरोदरम् ||
कामलामूढगर्भाश्मग्रन्थिगण्डामयं विषम् | (Kaydevanighandu)

वीर्योष्णं कामलापित्तकफप्लीहोदरापहम्॥
श्वासकासापहं कुष्ठगुल्मग्रन्थिव्रणप्रणुत् |
प्रमेहमूढगर्भामगण्डामयविषापहम्॥(Bhavaprakash)
Photos From ,
Shri Jagdishprasad Jhabarmal Tibrewala University
Jhunjhunun , Rajasthan

By Dr.Ajayan Sir

Post a Comment

0 Comments