Random Post

रोहितक - Rohitaka



रोहितक 
Rohitaka ....A beautiful tree acting on liver and spleen disorders ...
रोहितको यकृत्प्लीहगुल्मोदरहरः सरः |
(धन्वन्तरिनिघण्टु)
लोहितो, रक्तो, रक्तपुष्पः ,दाडिमीपुष्पो...Flowers similar to Dadima ...

प्लीहघ्नो ...useful in spleen disorders 
Desert Teak
 Hindi: Roheda, Rohida 
Marathi: Rakhtroda, Raktarohida

रोहितकः कटुस्तिक्तः सरोष्णः कफवातनुत् ||
प्लीहोदरयकृतगुल्ममांसमेदोविषापहः |
भूतानाहविबन्धास्रकफशूलरुजापहः ||
(Kaidevanighantu)
रोदाडिमीपुष्पोहीतको रोहितका रोही दाडिमपुष्पकः |
रोहीतकः प्लीहघाती रुच्यो रक्तप्रसादनः |
(Bhavaprakash nighantu)
Photos near to Orvakal Rock Garden,Nandyal Karnool Highway...

By Dr.Ajayan Sir

Post a Comment

0 Comments