Random Post

पुरीषविरजनीय महाकषायं

पुरीषविरजनीय महाकषायं

जम्बुशल्लकीत्वक्कच्छुरामधूकशाल्मली
श्रीवेष्टकभृष्टमृत्पयस्योत्पलतिलकणा 
इति दशेमानि पुरीषविरजनीयानि भवन्ति ।
( चरकसंहिता ; सूत्रस्थानम् )

1. जम्बु ഞാവൽ
2. शल्लकीत्वक् കുന്തിരിക്കം
3. कच्छुरा കച്ചോലം
4. मधूक ഇരട്ടിമധുരം         
5. शाल्मली ഇലവ്
6. श्रीवेष्टक ചരളം 
7. भृष्टमृत् വറുത്ത മണ്ണ്
8. पयस्य അടപതിയൻ
9. उत्पल ആമ്പൽ
10. तिलकणा എള്ള്

इति दशेमानि पुरीषविरजनीयानि भवन्ति ।

Post a Comment

0 Comments