Kāyacikitsā Disease Chart




Disease (Vyādhi) Nidāna (Causative Factors) Samprāpti (Pathogenesis) Pūrvārūpa (Prodromal Symptoms) Rūpa (Symptoms) Chikitsā (Treatment)
1 Jvara (Fever) Mithyā āhāra-vihāra, āma, seasonal changes, rāga/dveṣa Doṣa + āma + agni dusti → Srotorodha → jvara Ārambha śīta, tandra, aruci, ālasya Santāpa, śīta, tṛṣṇā, daurbalya Langhana, pācana, jvaraghna dravyas (Sudarshana, Tribhuvana kirti)
2 Prameha (Diabetes) Madhura āhāra, sthūlatā, avyāyāma Kapha + Meda dushti → mutravaha srotas dushti Kṣutpipāsā adhikya, tandra, gātra daurbalya Prabhūta mutrata, madhuryam, śūnya indriya, dāha Virechana, udvartana, Tikta, Kaṣāya dravyas, Āyaskṛti
3 Amlapitta (Acid Peptic Disorder) Amla-lavana-ahita āhāra, stress Pittaprakopa → Agni dusti → amlapitta Tikta-amla-udgara, aruci Utkleśa, amlodgara, hṛdkanṭha daha, chardi Pittashamana, Virechana, Avipattikara, Śatavarī
4 Grahani (IBS/IBD) Ajīrna bhojana, āma, mandāgni Doṣa + āma → agni mandya → grahaṇī dusti Aruci, gaurava, tṛṣṇā, shiroruja Vibaddha-drava mala, aruci, śūla Dīpana-pācana, grahaṇī chikitsā, musta, kutaja
5 Arśas (Piles) Ati āhāra, guru snigdha āhāra, vyāyāma viruddha Apāna vayu dusti + rakta dushti → guda vartma dushti Śūla, kandu, sphik bheda Raktarśas – rakta srava, śūla; śuṣka – śopha, śūla Bhallātaka, Arśoghna lepa, Kshāra sūtra, Basti
6 Atisāra (Diarrhoea) Atyambu pāna, ajīrṇa, krimi Doṣa dusti + āma → apāna vayu vikṛti Aruci, śūla, gurutva, udgāra Drava mala, tṛṣṇā, tandra, daurbalya Dīpana, pācana, Grahī dravyas like Bilva, Musta
7 Raktapitta (Bleeding Disorders) Tikṣṇa-lavana-kāṭu āhāra, pittaprakopa Raktadhātu + Pitta dushti → Raktapitta Shiroruja, daha, kāsā, śwāsa Nāsa-asyataḥ raktasrāva, vami raktam Pittashamana, Virechana, Mukta, Kamala, Gairika
8 Kāsa (Cough) Rūkṣa āhāra, śīta sevana, dusta vata Prāṇavāha srotodūṣṭi + vāta/kapha Kanṭha śūṣkatā, śūla, śvāsa Śabda yukta kāsa, śūla, śleṣma nirgama Vāta – snehana; Kapha – śleṣmahara, Vāsā, Yastimadhu
9 Śvāsa (Dyspnea/Asthma) Rūkṣa, guru āhāra, dusta kapha, raja-dhūma sevana Kapha-vāta dushti → prāṇavāha srotas dushti Tandra, aruchi, kaṇṭha upadrava Ghurghurā śvāsa, kāsa, daha Śvāsa-hara, vātakapha hara, Dashamula, Vāsā
10 Kāmala (Jaundice) Pittakopa, rakta dusti Pittadhātu vikṛti → Yakṛt pīḍā → kāmala Aruchi, śūla, tṛṣṇā, tandra Pāṇḍutā, harit netra-twak, mootrā Pittashamana, dīpana, pācana, Bhūmyāmalakī, Arogyavardhinī
11 Pāṇḍu (Anemia) Guru snigdha āhāra, agni māndya Rasa-rakta kṣaya → dīnāgni → pāṇḍu Aruchi, dāha, klama Pāṇḍutā, daurbalya, śvāsa, śūla Raktavardhaka, dhātu poshaka, Punarnava, Mandūra
12 Unmāda (Psychosis) Rājasa-tāmasa vṛddhi, abhighāta Doṣa kopa → manovaha srotas dushti Smṛti nāśa, bhrama Ghoṣa, hāsa, rodanam, vikṛta ceṣṭā Daivavyapāśraya, Medhya rasāyana, śirobasti
13 Apasmāra (Epilepsy) Tamas, rāga, bhaya, daiva Doṣa kopa → hṛdaya-buddhi mana dushti Bhrama, chala drṣṭi, tṛṣṇā Bibhatsa ceṣṭā, moha, bāṣpa, danta daśana Medhya, śirobasti, Brahmī, Vācā, ghee
14 Śotha (Edema) Śīta āhāra, kapha vriddhi, vāta dusti Doṣa dushti → srotorodha → śotha Gaurava, ālasya Śopha in śarīra, daurbalya, śīta Śothahara, Tikta-Kaṣāya dravya, Punarnava, Gomūtra
15 Krimi (Helminthiasis) Ajīrṇa, dusta bhojana Āma + mala + krimi janana Aruchi, dāha, kukṣi śūla Kukṣi śūla, malasya gandha, anal itching Krimighna cikitsā, Vidanga, Krimimudgara rasa

Comments