Random Post

Calotropis procera

रक्तोऽपरोऽर्कनामा स्यादर्कपर्णो विकीरणः 
रक्तपुष्पः शुक्लफलस्तथाऽऽस्फोटः

रक्तार्क

रक्तोऽपरोऽर्कनामा स्यादर्कपर्णो विकीरणः 
रक्तपुष्पः शुक्लफलस्तथाऽऽस्फोटः

à´Žà´°ുà´•്à´•്

Calotropis procera

🔆 (One source) 

अर्कद्वयं सरं वातकुष्ठकण्डूविषव्रणान् |
निहन्ति प्लीहगुल्मार्शःश्लेष्मोदरशकृत्कृमीन्॥

रक्तार्कपुष्पं मधुरं सतिक्तं कुष्ठकृमिघ्नं कफनाशनञ्च |
अर्शो विषं हन्ति च रक्तपित्तं संग्राहि गुल्मे श्वयथौ हितं तत्॥

क्षीरमर्कस्य तिक्तोष्णं स्निग्धं सलवणं लघु |
कुष्ठगुम्लोदरहरं श्रेष्ठमेतद्विरेचनम्॥
                        (Bhavaprakash)

Post a Comment

0 Comments