Random Post

എല്ലാ രസങ്ങളിലും ശ്രേഷ്ഠം ലവണ രസമാണ്


ख्यात : सर्वरसानां हि
लवणो रस उत्तम : I
गृहीतं च विना तेन
व्यञ्जनं गोमयायते ॥
എല്ലാ രസങ്ങളിലും ശ്രേഷ്ഠം ലവണ രസമാണ്. ഉപ്പില്ലാത്ത ഉപദംശം ( കറി) ചാണക സമാനമാണ്.


त्रीण्यप्येतानि मृत्युं वा
घोरान् व्याधीन् सृजन्ति वा ।
(अ हृ सू अ ८)
१ सम३ानं
२ अध्य३ानं
३ विषमा३ानं

. स्नानं सुरा च श्रम हराणाम्
  क्षीरं जीवनीयानाम्
   मांसं वृंहणीया नाम्
   रस : प्रीणनानाम्
   लवणं अन्नद्रव्य रूचिकराणाम्  
    तिन्दुकं अन्नद्रव्याfरुचिकराणाम्
    अम्लं हृद्यानाम्
     कुक्कुटो बल्यानाम्

Post a Comment

0 Comments