Random Post

भार्ङ्गी - Clerodendrum indicum

भार्ङ्गी - Clerodendrum indicum

भार्गी भृगुभवा पद्मा फञ्जी ब्राह्मणयष्टिका
ब्राह्मण्यङ्गारवल्ली च खरशाकश्च हञ्जिका 
भार्गी रूक्षा कटुस्तिक्ता रुच्योष्णा पाचनी लघुः
दीपनी तुवरा गुल्मरक्तनुन्नाशयेद् ध्रुवम्
शोथकासकफश्वासपीनसज्वरमारुतान्
 ( भा प्र )

 भार्गी स्यात् स्वरसे तिक्ता चोष्णा श्वासकफापहा॥
गुल्म ज्वरासृग्वातघ्नी यक्ष्माणं हन्ति पीनसम् ॥
(धन्वन्तरि निघण्टु)

भार्गी कास ज्वरश्वासनाशनी दीपनी परम् ।
(शो.नि)

भार्गी तिक्ता कषायोष्णा दीपनी लघुः ॥
कट्वी रुक्षा ज्वरश्वास कास शोफकफानिलान् ।
पीनसारुचि गुल्मास यक्ष्माणं विनियच्छति ॥
(कै.नि)

भार्गी तु कटुतिक्तोष्णा कासश्वासविनाशिनी ।
शोफव्रणक्रिमिघ्नी च दाह ज्वर निवारिणी॥
(रा.नि)

 भृङ्गजा , भारङ्गी , हञ्जिका , ब्राह्मणी,
 पद्मा, भार्गी, ब्राह्मणयष्टिका,बर्बर
 अङ्गारवल्ली, बालेयशाक, वर्धक ।

Botanical name: Clerodendrum indicum Family: Verbenaceae (Verbena family

English: 
Tubeflower
Turk's-Turban
Sky Rocket
Bowing Lady 
 
Malayalam : ചെറുതേക്ക് Cherutek

Hindi: भरंगी Bharangi •
Kannada: ಕಿಱುದೇಗ Kirudega
Tamil: காவலாய் Kavalai 
Telugu: ಭರಂಗೀ Bharangi

Part used- Root, leaves

रसादि गुणा:
रसं :तिक्तः कटु
गुण : रूक्ष ,लघु
वीर्य : उष्ण
विपाक: कटु
कफ वात शमनं

Benefits, uses :-
Shwasahara 
kaphapaha 
Gulmahara 
Jvarahara 
Vatarakta 
Yakshmahara  
Peenasa hara 
Deepani 
Shophahara 
Vranashophahara 
Krimighna 
Dahahara 

Bharangi – Clerodendrum serratum is a powerful Ayurvedic herb used in treating allergic rhinitis, asthma, fever and other inflammatory conditions.

Formulations
Bharngi kanadi kashayam
Dhanada nayanadi kashayam
Amritaprasha Ghritam
Agastya rasayanam
Vyakhryadi leham
Ayaskriti etc.


Post a Comment

0 Comments