Random Post

भृङ्गराज: - Eclipta Alba / കഞ്ഞുണ്ണി


भृङ्गराज: - Eclipta Alba  / കഞ്ഞുണ്ണി

“भृङ्गराजो भृङ्गरजः मार्करो भृङ्ग एव च 
भृङ्गारकः केशराजो भृङ्गारः केशरञ्जनः
भृङ्गराजः कटुस्तिक्तो रूक्षोष्णः कफवातनुत् 
केश्यस्त्वच्यः कृमिश्वासकासशोथामयापहृत् 
दन्त्यो रसायनो बल्यः कुष्ठनेत्रशिरोऽर्त्तिजित्"
( भा प्र)

गुणाः ।

 तिक्तत्वम् । 
 उष्णत्वम् । 
 चक्षुष्यत्वम् । 
 केशरञ्जनत्वम् । 
 कफामशोफश्वित्रनाशित्वम् ।

केशराजः , भृङ्गः , पत्तङ्गः ,भृङ्गाह्वः 
केश रञ्जनः , पितृप्रियः ,अङ्गारकः ,
केश्यः कुन्तलवर्द्धनः मार्कव:

Eclipta Alba 
Eclipta prostrata 
Family– Asteraceae

English – False Daisy

Malayalam: കയ്യോന്നി Kayyonni, 
 കഞ്ഞുണ്ണി Kanjunni
Hindi: भृंगराज , केशराज 
Kannada : ಗರುಗGaruga 
ಗರುಗದ ಸೊಪ್ಪು Garugada Soppu
Tamil: கரிசிலாங்கண்ணி Karisilanganni
Telugu : గుంటగలగర Guntagalagara 

Part used:-

Whole Plant

रसादिगुणा:

Rasa : Tikta Katu 
Guna : RukshaTikshna
Virya : Ushna
Vipaka :Katu
Effect on tridoshas :-
balances Kapha and Vata Doshas.

Medicinal uses:
अक्षिरोगहर
दन्त्य
त्वच्य
केश्य
रसायना
कृमिहरा
श्वासहरा
कुष्ठहरा
शोफहरा
पाण्डु हरा
आमहरा
शिरोरुजा
चक्षुष्य
केशरञ्जन

Used in:-
 respiratory diseases 
  fever, hair loss .
 to treat liver diseases, 
 including jaundice, 
 skin diseases, 
  wounds and ulcers.

Phytochemical Constituents:-
Bhringaraj being a potent hair vitalizer has a host of bioactive constituents including flavonoids and phytochemicals like ecliptic, wedelolactone, coumestans, polypeptides, polyacetylenes, thiophene derivatives, steroids, sterols like stigmasterol, heptacosanole, hentriacontanol, and triterpenes.

Formulations:-

Kayyanyadi tailam
Neelibhrungadi tailam
Bhringamalakadi tailam
Tekaraja tailam
Shadbindu tailam
Bhringarajasavam
Mahamanjishtadi kwatham
Narasimharasayanam etc.

Post a Comment

0 Comments