Random Post

कपित्थं - Limonia acidissima

कपित्थं - Limonia acidissima
 
"कपित्थस्तु दधित्थः स्यात्तथा पुष्पफलः स्मृतः
कपिप्रियो दधिफलस्तथा दन्तशठोऽपि च 
कपित्थमामं संग्राहि कषायं लघु लेखनम्
पक्वं गुरु तृषाहिक्काशमनं वातपित्तजित्
स्यादम्लं तुवरं कण्ठशोधनं ग्राहि दुर्जरम् "
( भा प्र )

"आमं कपित्थामम्लोष्णां 
कफघ्नं ग्राहि वातलम् 
दोषत्रयहरं पक्वं मधुराम्लरसं गुरु 
आमं कण्ठरुजं कपित्थमधिकं 
जिह्वाजडत्वावहं
तद्दोषत्रयवर्धनं विषहरं 
सङ्ग्राहकं रोचकम् 
पक्वं श्वासवमिश्रमक्लमहरं 
हिक्काऽपनोदक्षमं 
सर्वं ग्राहि रुचिप्रदं च 
कथितं सेव्यं ततः सर्वदा "
  (रा नि)

“कपित्थं विषकण्ठ्यघ्नमामं संग्राहि वातलम् मधुराम्लकषायत्वात् सौगन्ध्याच्च रुचिप्रदम् 
परिपक्वं सदोषघ्नं विषघ्नं ग्राहि गुर्व्वपि”
( चरकं )

कपित्थ,दधित्थ,पुष्पफल ,
कपिप्रिय ,दधिफल, दन्तशठ ।

आमफलगुणः । 
अम्लत्वम् । उष्णत्वम् । 
कफ- नाशित्वम् । ग्राहित्वम् । 
वायुवर्द्धकत्वम् । 
कण्ठ- रोगजिह्वाधिकजडताकारित्वम् । 
त्रिदोषवर्द्धक- त्वम् ।
 विषहरत्वम् । रोचकत्वञ्च । 
 
पक्वफल- गुणाः ।
 दोषत्रयहरत्वम् । मधुराम्लरसत्वम् ।
  गुरुत्वम् । श्वासवभिश्रमक्लमहरत्वम् । 
  हिक्काप- नोदक्षमत्वम् । ग्राहित्वम् । 
  रुचिप्रदत्वम् । 
  ततः सर्व्वदा सेव्यम् । 

Limonia acidissima 
Family : Rutaceae

Elephant Apple
Wood Apple
 
Malayalam : വിളാർമരം 
( Vilarmaram )
വിളങ്കായ (Vilankaya)

Hindi: कबीट , कैथा फल ।
Kannada : ಬೆಳವಲ , Belavala .
Tamil: கபித்தம் kapittam,
Telugu: కపిత్థము Kapitthhamu
 
Part used- Fruit, Flower, Root

Properties of Ripened fruit:
Rasa – Madhura ,Amla 
Guna – Guru , Snigdha 
Veerya – Sheeta 
Vipaka – Madhura 
Karma – Vatapitta shamana  

Unripe fruit –
Balances Kapha Dosha
Increases Vata and Pitta Dosha

Ripe Wood apple fruit:
Guru 
Kashaya 
Amla 
Svadu 
relieves hiccups
Tridoshajit 
Kandashodhana 
Sangrahi 
Rochana 
Hrudya  

Indicated in :–
vomiting
Shwasa 
Trushna
Kasa 
Mutradosha 

Wood apple seeds –
Indicated in –
Garavisha 
Kapala Visarpa 

leaves – indicated in
Hikka 
Chardi 
Atisara 

Kapitta flowers – 
 Akhuvisha haratwam 
(आखु विषहरत्वम् )

Ayurvedic medicines
containing kapitha:-
Abhayarishtam
Dasamoolarishtam
Kapithashtaka churnam
Nyagrodhadhi churnam etc.
 (Yogaratnakaram )

Post a Comment

0 Comments