Random Post

मदनफल - Randia dumetorum / മലങ്കാരക്ക

मदनफल - Randia dumetorum / മലങ്കാരക്ക



"मदनश्छर्दनः पिण्डो नटः पिण्डीतकस्तथा
करहाटो मरुवकः शल्यको विषपुष्पकः
मदनो मधुरस्तिक्तो वीर्योष्णो लेखनो लघुः
वान्तिकृद्विद्रधिहरः प्रतिश्यायव्रणान्तकः
रूक्ष कुष्ठकफानाहशोथगुल्मव्रणापहः"
 ( भा प्र )

मदनः, छर्दन, पिण्ड, नट, पिण्डीतक ,
 करहाट, मरुवक, शल्यक, विषपुष्पक ।
 
Family :Rubiaceae

Emetic Nut tree

Malayalam: മലങ്കാരക്ക Malankaarakka.

Hindi: मैनफल mainphal 
Kannada: ಕಾರೆಕಾಯಿ ಗಿಡ kaarekaayi-gida.
Tamil: மருக் காண mruk kana 
Telugu: మందాచెట్టు mandacettu
Marathi: गेळ gela.

रसादि गुणा : :-
रस-मधुर ,तीक्त
गुणः लघु ,रूक्षः
वीर्य-उष्ण
विपाक-कटु
दोषघ्नता- कफ,वात
 छर्दन
 लेखन
 
मदनफलं कफं वातं च शमयति, 
पित्तं निस्सारयति च 
 फलस्य त्वक् चापि उदरवेदनां परिहरति, 
 वमनं कारयति च 
त्वक् नाडीरोगेषु हितकरम् 
आमवाते, कीलवेदनायां च अस्य फलं 
सम्पेष्य लेपयन्ति 
 मदनफलं कषायरसयुक्तम् इति कारणात् 
 आमशङ्कायाम् अतिसारे च हितकरं भवति

Classical categorization
Charaka–
Asthapanopaga – group of herbs used in Asthapana type of Vasti 
Anuvasanopaga – group of herbs used in Anuvasana Vasti
Vamana Dravya – group of emetic herbs
Phalini – Group of herbs with fruit as the used part.

Sushruta– Aragvadhadi, Muskakadi, Urdhabhagahara group of herbs.

Vagbhata– Aragvadhadi group of herbs

Randia dumetorum uses :– 
 helps in quick wound healing
Useful in the treatment of
fever of Kapha origin
 running nose, rhinitis
Gulma 
abscess
Shopha

Ayurvedic medicines with 
Madanaphala ingredient : –
Aragwadhadi Ghritam
Bala thailam 
Madanapippali etc

Post a Comment

0 Comments