Random Post

पटोल: - Trichosanthes dioica

पटोल: - Trichosanthes dioica

"बीजगर्भः प्रतीकश्च कुष्ठहा कासभञ्जनः
पटोलं पाचनं हृद्यं वृष्यं लघ्वग्निदीपनम्
स्निग्धोष्णं हन्ति कासास्रज्वरदोषत्रयक्रिमीन् 
पटोलस्य भवेन्मूलं विरेचनकरं सुखात् 
नालं श्लेष्महरं पत्रं पित्तहारी फलं पुनः
दोषत्रयहरं प्रोक्तं तद्वतिक्ता पटोलिका "
( भा प्र )
 
"पटोलः कटुतिक्तोष्णो रक्तपित्तबलासजित् 
कफकण्डूतिकुष्ठासृग्ज्वरदाहार्तिनाशनः "
( रा नि )

“पटोलपत्रं पित्तघ्नं दीपनं पाचनं लघु 
स्निग्धं वृष्यं तथोष्णञ्च ज्वरकासकृमिप्रणुत् 
पटोलं कफपित्तासृग्ज्वरकुष्ठव्रणापहम् विसर्पनयनव्याधित्रिदोषगरनाशिनौ 
पटोलफलकञ्चेति किञ्चिद्गुणान्तरावुभौ"
(राजवल्लभः)

पटोल: , तिक्तकः ,कटुफलः , कटुकः ,बीजगर्भः , कासभञ्जनः ,कर्कशच्छदः .

गुणाः-
कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । 
सारकत्वम् । 
पित्तवलाशकफकण्डूतिकुष्ठासृग्ज्वर
दाहार्त्तिनाशित्वञ्च । 
पाचनत्वम् । हृद्यत्वम् । वृष्यत्वम् । 
लघुत्वम् । अग्निदीपनत्वम् । स्निग्धत्वम् । 
कासदोषत्रय- क्रिमिनाशित्वञ्च । 

Trichosanthes dioica
Trichosanthes cucumerina 
Family: Cucurbitaceae
 
Bitter snake gourd

Malayalam : കാട്ടു പടോലം Kattu padolam
കയ്പൻ പടവലം Kaipan padavalam

Hindi: कड़वा परवर  
Tamil: கட்டுப்பேய்ப்புதல் Kattuppeypputal
Kannada :ಕಾಕಿಮಂಡಲಿ Kakimandali
Telugu: కాకిదొండ Kakidonda

Parts used: Leaves, fruit and root.  

Medicinal qualities:-
Rasa : Tikta , Katu 
Guna : Laghu , Rooksha 
Veerya : Ushna
Vipaka : Katu

Classical categorization
Charaka Samhita :–
Truptighna 
Trishna Nigrahana 

Sushruta and Vagbhata: -
 Patoladi and Aragvadhadi group of herbs.

uses:-
Varnya 
Avatala (अवातला )
Vrushya 
Rochana 
Deepana 

Useful in:-
itching sensation
skin diseases
Jvara 
 burning sensation
cough, cold
 purifies blood

Root is Sukha virechaka 
Leaves balance Pitta.
Fruit is Tridosha balancing.

Ayurveda medicines with Patola:-
Patolakaturohinyadi Kashayam 
Patolamooladi Kashayam
 Patoladi Ghritam etc.

Post a Comment

0 Comments