Random Post

आम्रातकः - Spondias Mangifera

आम्रातकः - Spondias Mangifera

आम्रातकः पीतनश्च मर्कटाम्रः कपीतनः
आम्रातमम्लं वातघ्नं गुरूष्णं रुचिकृत्सरम् 
पक्वन्तु तुवरं स्वादु रसे पाके हिमं स्मृतम्
तर्पणं श्लेष्मलं स्निग्धं वृष्यं विष्टम्भि बृंहणम्
गुरु बल्यं मरुत्पित्तक्षतदाहक्षयास्रजित् ।
( भा प्र )

आम्रातमम्लं वातघ्नं रुच्यं पित्तकफास्रकृत् |
सरं गुरूष्णं पक्वं तु स्वादुपाकरसं हिमम् |
तर्पणं श्लेष्मलं स्निग्धं वृष्य विष्टम्भि बृहणम्।
गुरु बल्यं मरुत्पित्तदाहक्षतक्षयास्रजित् |
आम्रातकप्रवालं तु ग्राहि दीपनरोचनम् |
( कै.नि)

आम्रातकफलं वृष्यं पित्तास्रकफवह्रिकृत् |
शीतं कषायं मधुरं किञ्चिन्मारुतकृद्गुरु |
(ध.नि.)

आम्रातकं कषायाम्लमामहृत्कण्ठहर्षणम् |
पक्वन्तु मधुराम्लाढ्यं स्निग्धं पित्तकफापहम्|
(रा.नि)

आम्रातकफलं वृष्यं सस्नेहं श्लेष्मवर्द्धनं । 
( सुश्रुतः )

आम्रातकः, पीतनः , कपीतनः , मर्कटाम्रः

Spondias Mangifera
Spondias pinnata
Family: Anacardiaceae

The hog plum.
wild mango

Malayalam: അമ്പഴം Ambazham

Hindi: अम्बाड़ा
Kannada: ಅಂಬಟೆ Ambate
Tamil: கிஞ்சம் kincam
Telugu: అడవిమామిడి adavimamidi
Konkani: Ambade
Tulu : Ambade

Part used- Root, Bark, Leaf , Fruit ,Seed .

Medicinal properties of Hog plum:
Rasa – Amla , Madhura 
Guna – Guru , Snigdha 
Veerya – Sheeta
Vipaka – Madhura
Karma – Vatapitta shamana

Benefits and indications of Amrataka:

Unripe wild mango:-
Vataghna 
Ruchya 
Sara  
Guru 
Ushna 

Ripe wild mango:-
Sheeta 
Madhura 
Tarpana 
Shleshmala 
Snigdha 
Vrushya 
Vishtambhi
Brumhana 
Guru 
Balya 
Balances Vata and Pitta Dosha

Indicated in
Daha  
Kshata 
Kshaya 
Asra 

Seed of Jangli aam:-
Grahi 
Deepana 
Rochana 

Amrataka- Spondias pinnata is a plant mentioned in Ayurveda for the treatment of diarrhea, irregular menstruation, anorexia, indigestion and nausea. 

Post a Comment

0 Comments