आरण्यजीरकं - Centratherum anthelminticum

आरण्यजीरकं - Centratherum anthelminticum 


आरण्यजीरकं चोष्णं तुवरं कटुकं मतम् 
स्तम्भवातहरं चैव व्रणं चैव विनाशयेत्।
( नि.र )

बृहत्पाली क्षुद्रपत्रोऽरण्यजीरः कणा तथा।
वनजीरः कटुः शीतो व्रणहा पञ्चनामकः।
( रा.नि )

आरण्यजीरकं तिक्तं तीक्ष्णोष्णं कटुकं लघु 
कषायं श्वासकासघ्नं हिक्काज्वरविनाशनम्।
कुष्ठकण्डूश्वित्रशोफवातश्लेष्मापहं परम् ।
मूत्रलम् दीपनं नेत्र्यं गुल्मशूलकृमिप्रणुत्।

वन्यजीरः कटुः शीतो व्रणहा जन्तुनाशकः।
( ध. नि )

पर्य्यायः :-            
वनजीरः , आरण्यजीरः , बृहत्पाली , कणा , सूक्ष्मपत्रः ।
 
Centratherum anthelminticum 
Family: ASTERACEAE

Purple fleabane.

Malayalam:
കാട്ടു ജീരകം Kattu jeerakam

Hindi: जंगली जीरा
Kannada: Kaadu jeerage
Tamil: Kaattu chirakam
Telugu: Adavijilakaroa

Parts Used :Seed

रस पञ्चक:
रसः कटु , तिक्त ।
गुण: लघु , तीक्ष्ण ।
वीर्य: उष्ण ।
विपाक: कटु ।
कर्म: वातकफशमन ।

गुणा :-
वातहरं , व्रणहरं ,श्वासघ्नम् ,कासघ्नं ,हिक्काहरा,
ज्वरविनाशनम् , कुष्ठहरं , कण्डूघ्न , श्वित्रहरं
शोफघ्न , श्लेष्मापहं , मूत्रलम् , दीपनं , नेत्र्यं ,
गुल्महरं , शूलहरं , कृमिघ्नम् ।

Aranya jeeraka is a small herb, 2 to 5 feet in height, growing in the Himalayan range and plains of India. The flowers of the plant are purplish and the fruits emit a strong odor.

The seed contains mainly Delta-7-avenasterol, vernasterol and demanolide. The leaves and stem contains centratherin and germacranolide. Absicic acid has been isolated from the leaves of the plant.

Comments