आरण्यजीरकं - Centratherum anthelminticum
आरण्यजीरकं चोष्णं तुवरं कटुकं मतम्
स्तम्भवातहरं चैव व्रणं चैव विनाशयेत्।
( नि.र )
बृहत्पाली क्षुद्रपत्रोऽरण्यजीरः कणा तथा।
वनजीरः कटुः शीतो व्रणहा पञ्चनामकः।
( रा.नि )
आरण्यजीरकं तिक्तं तीक्ष्णोष्णं कटुकं लघु
कषायं श्वासकासघ्नं हिक्काज्वरविनाशनम्।
कुष्ठकण्डूश्वित्रशोफवातश्लेष्मापहं परम् ।
मूत्रलम् दीपनं नेत्र्यं गुल्मशूलकृमिप्रणुत्।
वन्यजीरः कटुः शीतो व्रणहा जन्तुनाशकः।
( ध. नि )
पर्य्यायः :-
वनजीरः , आरण्यजीरः , बृहत्पाली , कणा , सूक्ष्मपत्रः ।
Centratherum anthelminticum
Family: ASTERACEAE
Purple fleabane.
Malayalam:
കാട്ടു ജീരകം Kattu jeerakam
Hindi: जंगली जीरा
Kannada: Kaadu jeerage
Tamil: Kaattu chirakam
Telugu: Adavijilakaroa
Parts Used :Seed
रस पञ्चक:
रसः कटु , तिक्त ।
गुण: लघु , तीक्ष्ण ।
वीर्य: उष्ण ।
विपाक: कटु ।
कर्म: वातकफशमन ।
गुणा :-
वातहरं , व्रणहरं ,श्वासघ्नम् ,कासघ्नं ,हिक्काहरा,
ज्वरविनाशनम् , कुष्ठहरं , कण्डूघ्न , श्वित्रहरं
शोफघ्न , श्लेष्मापहं , मूत्रलम् , दीपनं , नेत्र्यं ,
गुल्महरं , शूलहरं , कृमिघ्नम् ।
Aranya jeeraka is a small herb, 2 to 5 feet in height, growing in the Himalayan range and plains of India. The flowers of the plant are purplish and the fruits emit a strong odor.
The seed contains mainly Delta-7-avenasterol, vernasterol and demanolide. The leaves and stem contains centratherin and germacranolide. Absicic acid has been isolated from the leaves of the plant.
Comments
Post a Comment
If you have any doubts on about Ayurveda treatments about different diseases, different Panchakarma Procedure, Home Remedy, Alternative Medicine, Traditional medicine,Folk medicine,Medicinal Plants, Special diets, Ayurveda medicine ,Complementary medicine LET ME KNOW